कृदन्तरूपाणि - नि + वङ्घ् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवङ्घनम्
अनीयर्
निवङ्घनीयः - निवङ्घनीया
ण्वुल्
निवङ्घकः - निवङ्घिका
तुमुँन्
निवङ्घितुम्
तव्य
निवङ्घितव्यः - निवङ्घितव्या
तृच्
निवङ्घिता - निवङ्घित्री
ल्यप्
निवङ्घ्य
क्तवतुँ
निवङ्घितवान् - निवङ्घितवती
क्त
निवङ्घितः - निवङ्घिता
शानच्
निवङ्घमानः - निवङ्घमाना
ण्यत्
निवङ्घ्यः - निवङ्घ्या
अच्
निवङ्घः - निवङ्घा
घञ्
निवङ्घः
निवङ्घा


सनादि प्रत्ययाः

उपसर्गाः