कृदन्तरूपाणि - नि + त्रङ्क् - त्रकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नित्रङ्कणम्
अनीयर्
नित्रङ्कणीयः - नित्रङ्कणीया
ण्वुल्
नित्रङ्ककः - नित्रङ्किका
तुमुँन्
नित्रङ्कितुम्
तव्य
नित्रङ्कितव्यः - नित्रङ्कितव्या
तृच्
नित्रङ्किता - नित्रङ्कित्री
ल्यप्
नित्रङ्क्य
क्तवतुँ
नित्रङ्कितवान् - नित्रङ्कितवती
क्त
नित्रङ्कितः - नित्रङ्किता
शानच्
नित्रङ्कमाणः - नित्रङ्कमाणा
ण्यत्
नित्रङ्क्यः - नित्रङ्क्या
अच्
नित्रङ्कः - नित्रङ्का
घञ्
नित्रङ्कः
नित्रङ्का


सनादि प्रत्ययाः

उपसर्गाः