कृदन्तरूपाणि - नि + क्लिन्द् + क्तवतुँ - क्लिदिँ परिदेवने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
निक्लिन्दितवत् (पुं)
निक्लिन्दितवान्
निक्लिन्दितवती (स्त्री)
निक्लिन्दितवती
निक्लिन्दितवत् (नपुं)
निक्लिन्दितवत् / निक्लिन्दितवद्