कृदन्तरूपाणि - निस् + वल्ग् + क्तवतुँ - वल्गँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
निर्वल्गितवत् (पुं)
निर्वल्गितवान्
निर्वल्गितवती (स्त्री)
निर्वल्गितवती
निर्वल्गितवत् (नपुं)
निर्वल्गितवत् / निर्वल्गितवद्