कृदन्तरूपाणि - ध्वण् - ध्वणँ शब्दार्थाः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ध्वणनम्
अनीयर्
ध्वणनीयः - ध्वणनीया
ण्वुल्
ध्वाणकः - ध्वाणिका
तुमुँन्
ध्वणितुम्
तव्य
ध्वणितव्यः - ध्वणितव्या
तृच्
ध्वणिता - ध्वणित्री
क्त्वा
ध्वणित्वा
क्तवतुँ
ध्वणितवान् - ध्वणितवती
क्त
ध्वणितः - ध्वणिता
शतृँ
ध्वणन् - ध्वणन्ती
ण्यत्
ध्वाण्यः - ध्वाण्या
अच्
ध्वणः - ध्वणा
घञ्
ध्वाणः
क्तिन्
ध्वणितिः


सनादि प्रत्ययाः

उपसर्गाः