कृदन्तरूपाणि - दुस् + तिक् + क्तवतुँ - तिकृँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुस्तिकितवत् (पुं)
दुस्तिकितवान्
दुस्तिकितवती (स्त्री)
दुस्तिकितवती
दुस्तिकितवत् (नपुं)
दुस्तिकितवत् / दुस्तिकितवद्