कृदन्तरूपाणि - दुर् + तङ्क् + क्तवतुँ - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुस्तङ्कितवत् (पुं)
दुस्तङ्कितवान्
दुस्तङ्कितवती (स्त्री)
दुस्तङ्कितवती
दुस्तङ्कितवत् (नपुं)
दुस्तङ्कितवत् / दुस्तङ्कितवद्