कृदन्तरूपाणि - दीक्ष् - दीक्षँ मौण्ड्येज्योपनयननियमव्रतादेशेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दीक्षणम्
अनीयर्
दीक्षणीयः - दीक्षणीया
ण्वुल्
दीक्षकः - दीक्षिका
तुमुँन्
दीक्षितुम्
तव्य
दीक्षितव्यः - दीक्षितव्या
तृच्
दीक्षिता - दीक्षित्री
क्त्वा
दीक्षित्वा
क्तवतुँ
दीक्षितवान् - दीक्षितवती
क्त
दीक्षितः - दीक्षिता
शानच्
दीक्षमाणः - दीक्षमाणा
ण्यत्
दीक्ष्यः - दीक्ष्या
अच्
दीक्षः - दीक्षा
घञ्
दीक्षः
दीक्षा


सनादि प्रत्ययाः

उपसर्गाः