कृदन्तरूपाणि - टल् + क्तिन् - टलँ वैकल्ये - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
टलिति (स्त्री)
टलितिः