कृदन्तरूपाणि - गल् - गलँ अदने भक्षणे स्रावे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गलनम्
अनीयर्
गलनीयः - गलनीया
ण्वुल्
गालकः - गालिका
तुमुँन्
गलितुम्
तव्य
गलितव्यः - गलितव्या
तृच्
गलिता - गलित्री
क्त्वा
गलित्वा
क्तवतुँ
गलितवान् - गलितवती
क्त
गलितः - गलिता
शतृँ
गलन् - गलन्ती
ण्यत्
गाल्यः - गाल्या
अच्
गलः - गला
घञ्
गालः
क्तिन्
गलितिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः