कृदन्तरूपाणि - क्षप् - क्षपँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्षपणम् / क्षापणम्
अनीयर्
क्षपणीयः / क्षापणीयः - क्षपणीया / क्षापणीया
ण्वुल्
क्षपकः / क्षापकः - क्षपिका / क्षापिका
तुमुँन्
क्षपयितुम् / क्षापयितुम्
तव्य
क्षपयितव्यः / क्षापयितव्यः - क्षपयितव्या / क्षापयितव्या
तृच्
क्षपयिता / क्षापयिता - क्षपयित्री / क्षापयित्री
क्त्वा
क्षपयित्वा / क्षापयित्वा
क्तवतुँ
क्षपितवान् / क्षापितवान् - क्षपितवती / क्षापितवती
क्त
क्षपितः / क्षापितः - क्षपिता / क्षापिता
शतृँ
क्षपयन् / क्षापयन् - क्षपयन्ती / क्षापयन्ती
शानच्
क्षपयमाणः / क्षापयमाणः - क्षपयमाणा / क्षापयमाणा
यत्
क्षप्यः / क्षाप्यः - क्षप्या / क्षाप्या
अच्
क्षपः / क्षापः - क्षपा / क्षापा
युच्
क्षपणा / क्षापणा


सनादि प्रत्ययाः

उपसर्गाः