कृदन्तरूपाणि - केत - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
केतनम्
अनीयर्
केतनीयः - केतनीया
ण्वुल्
केतकः - केतिका
तुमुँन्
केतयितुम्
तव्य
केतयितव्यः - केतयितव्या
तृच्
केतयिता - केतयित्री
क्त्वा
केतयित्वा
क्तवतुँ
केतितवान् - केतितवती
क्त
केतितः - केतिता
शतृँ
केतयन् - केतयन्ती
शानच्
केतयमानः - केतयमाना
यत्
केत्यः - केत्या
अच्
केतः - केता
युच्
केतना


सनादि प्रत्ययाः

उपसर्गाः