कृदन्तरूपाणि - कृन्व् + क्तवतुँ - कृविँ हिंसाकरणयोश्च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
कृण्वितवत् (पुं)
कृण्वितवान्
कृण्वितवती (स्त्री)
कृण्वितवती
कृण्वितवत् (नपुं)
कृण्वितवत् / कृण्वितवद्