कृदन्तरूपाणि - कर्ण् + क्तवतुँ - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
कर्णितवत् (पुं)
कर्णितवान्
कर्णितवती (स्त्री)
कर्णितवती
कर्णितवत् (नपुं)
कर्णितवत् / कर्णितवद्