कृदन्तरूपाणि - उप + ग्रन्थ् + तृच् - ग्रथिँ कौटिल्ये - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
उपग्रन्थितृ (पुं)
उपग्रन्थिता
उपग्रन्थित्री (स्त्री)
उपग्रन्थित्री
उपग्रन्थितृ (नपुं)
उपग्रन्थितृ