कृदन्तरूपाणि - आङ् + वुङ्ग् + क्त - वुगिँ वर्जने इत्येके - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
आवुङ्गित (पुं)
आवुङ्गितः
आवुङ्गिता (स्त्री)
आवुङ्गिता
आवुङ्गित (नपुं)
आवुङ्गितम्