कृदन्तरूपाणि - आङ् + रङ्ग् + ण्यत् - रगिँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
आरङ्ग्य (पुं)
आरङ्ग्यः
आरङ्ग्या (स्त्री)
आरङ्ग्या
आरङ्ग्य (नपुं)
आरङ्ग्यम्