कृदन्तरूपाणि - आङ् + तङ्ग् + क्त - तगिँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
आतङ्गित (पुं)
आतङ्गितः
आतङ्गिता (स्त्री)
आतङ्गिता
आतङ्गित (नपुं)
आतङ्गितम्