कृदन्तरूपाणि - अव + कुन्थ् + तव्य - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अवकुन्थितव्य (पुं)
अवकुन्थितव्यः
अवकुन्थितव्या (स्त्री)
अवकुन्थितव्या
अवकुन्थितव्य (नपुं)
अवकुन्थितव्यम्