कृदन्तरूपाणि - अव + कुन्थ् + ण्वुल् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अवकुन्थक (पुं)
अवकुन्थकः
अवकुन्थिका (स्त्री)
अवकुन्थिका
अवकुन्थक (नपुं)
अवकुन्थकम्