कृदन्तरूपाणि - अव + कुन्थ् + क्तवतुँ - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अवकुन्थितवत् (पुं)
अवकुन्थितवान्
अवकुन्थितवती (स्त्री)
अवकुन्थितवती
अवकुन्थितवत् (नपुं)
अवकुन्थितवत् / अवकुन्थितवद्