कृदन्तरूपाणि - अव + कुन्थ् + क्त - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अवकुन्थित (पुं)
अवकुन्थितः
अवकुन्थिता (स्त्री)
अवकुन्थिता
अवकुन्थित (नपुं)
अवकुन्थितम्