कृदन्तरूपाणि - अप + मुङ्ख् + क्तवतुँ - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अपमुङ्खितवत् (पुं)
अपमुङ्खितवान्
अपमुङ्खितवती (स्त्री)
अपमुङ्खितवती
अपमुङ्खितवत् (नपुं)
अपमुङ्खितवत् / अपमुङ्खितवद्