कृदन्तरूपाणि - अपि + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशिङ्घनम्
अनीयर्
अपिशिङ्घनीयः - अपिशिङ्घनीया
ण्वुल्
अपिशिङ्घकः - अपिशिङ्घिका
तुमुँन्
अपिशिङ्घितुम्
तव्य
अपिशिङ्घितव्यः - अपिशिङ्घितव्या
तृच्
अपिशिङ्घिता - अपिशिङ्घित्री
ल्यप्
अपिशिङ्घ्य
क्तवतुँ
अपिशिङ्घितवान् - अपिशिङ्घितवती
क्त
अपिशिङ्घितः - अपिशिङ्घिता
शतृँ
अपिशिङ्घन् - अपिशिङ्घन्ती
ण्यत्
अपिशिङ्घ्यः - अपिशिङ्घ्या
घञ्
अपिशिङ्घः
अपिशिङ्घः - अपिशिङ्घा
अपिशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः