कृदन्तरूपाणि - अति + चक् + क्तवतुँ - चकँ तृप्तौ - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अतिचकितवत् (पुं)
अतिचकितवान्
अतिचकितवती (स्त्री)
अतिचकितवती
अतिचकितवत् (नपुं)
अतिचकितवत् / अतिचकितवद्