संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'ह्राद्या' इति रूपं 'ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?