संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ह्रस् - ह्रसँ शब्दे भ्वादिः + क्तिन् = ह्रस्तिः
ह्रस् - ह्रसँ शब्दे भ्वादिः + ल्युट् = ह्रसनम्
ह्रस् - ह्रसँ शब्दे भ्वादिः + घञ् = ह्रासः
ह्रस् - ह्रसँ शब्दे भ्वादिः + ण्वुल् (पुं) = ह्रसः
ह्रस् - ह्रसँ शब्दे भ्वादिः + अनीयर् (स्त्री) = ह्रसन्