संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

हठ् - हठँ प्लुतिशठत्वयोः ब... भ्वादिः + तव्य (स्त्री) = हठितवत् / हठितवद्
हठ् - हठँ प्लुतिशठत्वयोः ब... भ्वादिः + ण्यत् (नपुं) = हठनीया
हठ् - हठँ प्लुतिशठत्वयोः ब... भ्वादिः + तुमुँन् = हठितुम्
हठ् - हठँ प्लुतिशठत्वयोः ब... भ्वादिः + ण्वुल् (नपुं) = हट्टिः
हठ् - हठँ प्लुतिशठत्वयोः ब... भ्वादिः + क्त्वा = हठित्वा