संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्रु - स्रु गतौ भ्वादिः + ण्वुल् (नपुं) = स्रवन्
स्रु - स्रु गतौ भ्वादिः + क्त (पुं) = स्राव्या
स्रु - स्रु गतौ भ्वादिः + क्तवतुँ (स्त्री) = स्रुतिः
स्रु - स्रु गतौ भ्वादिः + तव्य (स्त्री) = स्रोतव्या
स्रु - स्रु गतौ भ्वादिः + अप् = स्रवः