संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'स्रङ्किका' इति रूपं 'स्रङ्क् - स्रकिँ गतौ भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?