संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्यन्द् - स्यन्दूँ प्रस्रवणे भ्वादिः + अच् (पुं) = स्यन्तुम्
स्यन्द् - स्यन्दूँ प्रस्रवणे भ्वादिः + शानच् (स्त्री) = स्यत्तिः
स्यन्द् - स्यन्दूँ प्रस्रवणे भ्वादिः + ल्युट् = स्यन्दनम्
स्यन्द् - स्यन्दूँ प्रस्रवणे भ्वादिः + तृच् (पुं) = स्यन्त्ता
स्यन्द् - स्यन्दूँ प्रस्रवणे भ्वादिः + ण्यत् (स्त्री) = स्यन्दः