संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'स्फोर्या' इति रूपं 'स्फुर् - स्फुरँ सञ्चलने स्फुरँ स... तुदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?