संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सृम्भ् - षृम्भुँ हिंसार्थौ भ्वादिः + अ = सृम्भा
सृम्भ् - षृम्भुँ हिंसार्थौ भ्वादिः + क्तवतुँ (नपुं) = सृम्भः
सृम्भ् - षृम्भुँ हिंसार्थौ भ्वादिः + क्तिन् = सृब्धिः
सृम्भ् - षृम्भुँ हिंसार्थौ भ्वादिः + ल्युट् = सृम्भणम्
सृम्भ् - षृम्भुँ हिंसार्थौ भ्वादिः + तुमुँन् = सृम्भितुम्