संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सृज् - सृजँ विसर्गे दिवादिः + तव्य (स्त्री) = स्रष्टव्या
सृज् - सृजँ विसर्गे दिवादिः + क्त्वा = सृष्ट्वा
सृज् - सृजँ विसर्गे दिवादिः + क्तवतुँ (नपुं) = सृष्टवद्
सृज् - सृजँ विसर्गे दिवादिः + क्तवतुँ (पुं) = सृष्टिः
सृज् - सृजँ विसर्गे दिवादिः + तुमुँन् = सर्जनम्