संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु - षुञ् अभिषवे स्वादिः + क्तवतुँ (पुं) = सुतवान्
सु - षुञ् अभिषवे स्वादिः + ण्वुल् (स्त्री) = साविका
सु - षुञ् अभिषवे स्वादिः + क्तवतुँ (नपुं) = सुतिः
सु - षुञ् अभिषवे स्वादिः + यत् (नपुं) = सव्यम्
सु - षुञ् अभिषवे स्वादिः + शतृँ (स्त्री) = सवः