संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + ल्यप् = सुह्राद्य
सु + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + अनीयर् (पुं) = सुह्रादनीयः
सु + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + घञ् = सुह्रादः
सु + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + ण्यत् (स्त्री) = सुह्रादितुम्
सु + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + अच् (पुं) = सुह्रादः