संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु + मस्क् - मस्कँ गत्यर्थः भ्वादिः + ल्यप् = सुमस्क्य
सु + मस्क् - मस्कँ गत्यर्थः भ्वादिः + क्त (स्त्री) = सुमस्किता
सु + मस्क् - मस्कँ गत्यर्थः भ्वादिः + शानच् (स्त्री) = सुमस्कनम्
सु + मस्क् - मस्कँ गत्यर्थः भ्वादिः + अच् (पुं) = सुमस्क्या
सु + मस्क् - मस्कँ गत्यर्थः भ्वादिः + क्तवतुँ (नपुं) = सुमस्कित्री