संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु + पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः + शानच् (नपुं) = सुपर्दमानम्
सु + पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः + घञ् = सुपर्दः
सु + पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः + अच् (स्त्री) = सुपर्दा
सु + पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः + अनीयर् (नपुं) = सुपर्दितः
सु + पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः + ण्वुल् (स्त्री) = सुपर्दिका