संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु + नङ्ख् - णखिँ गत्यर्थः भ्वादिः + ल्यप् = सुनङ्ख्य
सु + नङ्ख् - णखिँ गत्यर्थः भ्वादिः + अनीयर् (नपुं) = सुनङ्खनीयम्
सु + नङ्ख् - णखिँ गत्यर्थः भ्वादिः + शतृँ (नपुं) = सुनङ्खत्
सु + नङ्ख् - णखिँ गत्यर्थः भ्वादिः + तव्य (स्त्री) = सुनङ्खितव्या
सु + नङ्ख् - णखिँ गत्यर्थः भ्वादिः + घञ् = सुनङ्खः