संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + स्वाद् - स्वादँ आस्वादने भ्वादिः + ण्यत् (पुं) = संस्वादितुम्
सम् + स्वाद् - स्वादँ आस्वादने भ्वादिः + ण्वुल् (नपुं) = संस्वादकम्
सम् + स्वाद् - स्वादँ आस्वादने भ्वादिः + ल्यप् = संस्वाद्य
सम् + स्वाद् - स्वादँ आस्वादने भ्वादिः + ल्युट् = संस्वादनम्
सम् + स्वाद् - स्वादँ आस्वादने भ्वादिः + अच् (नपुं) = संस्वादः