संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + अ = संशिङ्घा
सम् + शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + ण्यत् (नपुं) = संशिङ्घ्यम्
सम् + शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + तुमुँन् = संशिङ्घितुम्
सम् + शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + क्त (स्त्री) = संशिङ्घिता
सम् + शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + क (नपुं) = संशिङ्घः