संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + युङ्ग् - युगिँ वर्जने भ्वादिः + क्तवतुँ (पुं) = संयुङ्गितवान्
सम् + युङ्ग् - युगिँ वर्जने भ्वादिः + ल्युट् = सय्ँयुङ्गनीयः / संयुङ्गनीयः
सम् + युङ्ग् - युगिँ वर्जने भ्वादिः + घञ् = संयुङ्गः
सम् + युङ्ग् - युगिँ वर्जने भ्वादिः + ण्यत् (स्त्री) = संयुङ्ग्या
सम् + युङ्ग् - युगिँ वर्जने भ्वादिः + अ = सय्ँयुङ्ग्य / संयुङ्ग्य