संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'सम्मञ्चनम् / संमञ्चनम्' इति रूपं 'सम् + मञ्च् - मचिँ धारणोच्छ्रायपूजन... भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?