संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + घग्घ् - घग्घँ हसने इत्येके भ्वादिः + ल्युट् = संघग्घनम्
सम् + घग्घ् - घग्घँ हसने इत्येके भ्वादिः + तृच् (नपुं) = संघग्घितृ
सम् + घग्घ् - घग्घँ हसने इत्येके भ्वादिः + तृच् (नपुं) = सङ्घग्घितम्
सम् + घग्घ् - घग्घँ हसने इत्येके भ्वादिः + क्तवतुँ (पुं) = संघग्घितवान्
सम् + घग्घ् - घग्घँ हसने इत्येके भ्वादिः + घञ् = संघग्घः