संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + ण्यत् (पुं) = श्वङ्क्यः
श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + शानच् (पुं) = श्वङ्कमानः
श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + अ = श्वङ्कितः
श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + क्त्वा = श्वङ्किका
श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = श्वङ्कितवान्