संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः + तृच् (नपुं) = श्लाखितृ
श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः + घञ् = श्लाखः
श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः + ण्वुल् (नपुं) = श्लाखकम्
श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः + अ = श्लाखित्वा
श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः + ल्युट् = श्लाखितः