संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'श्रन्थ् - श्रन्थँ सन्दर्भे क्र्यादिः' धातो: तथा 'क्त्वा' प्रत्ययस्य संयोगेन किं रूपं भवति ?