संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः + तुमुँन् = श्रङ्गितुम्
श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः + क्त्वा = श्रङ्गित्वा
श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = श्रङ्गित्वा
श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः + ल्युट् = श्रङ्गितव्या
श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः + तृच् (स्त्री) = श्रङ्गित्री