संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + ल्युट् = शिङ्घित्वा
शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + क्त (स्त्री) = शिङ्घन्
शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + ण्यत् (नपुं) = शिङ्घ्यम्
शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + क्तवतुँ (नपुं) = शिङ्घिका
शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + तव्य (स्त्री) = शिङ्घितव्या