संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'शिङ्खनीयः' इति रूपं 'शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?